||Sundarakanda ||

|| Sarga 57||( Only Slokas in English )

हरिः ओम्

Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English

suṁdarakāṁḍa.
atha saptapaṁcāśassargaḥ||

sa caṁdra kusumaṁ ramyaṁ sārka kāraṇḍavaṁ śubhaṁ|
tiṣyaśravaṇakādamba mabhraśaivālaśādvalam||1||

punarvasu mahāmīnaṁ lōhitāṁga mahāgraham|
airāvata mahādvīpaṁ svātīhaṁsavilōḷitam||2||

vātasaṁghātajātōrmi candrāṁśuśiśirāmbumat|
bhujaṁgayakṣagaṁdharva prabuddha kamalōtpalam||3||

hanumānmārutagati rmahānauriva sāgaram|
apāra mapariśrāṁtaṁ pupluvē gaganārṇavam||4||

grasamāna ivākāśaṁ tārādhipa mivōllikhan|
hāranniva sa nakṣatram gaganaṁ sārka maṇḍalam||5||

mārutasyātmajaḥ śrīmānkapi rvyōmacarō mahān|
hanumanmēghajālāni vikarṣanniva gacchati||6||

pāṇḍurāruṇavarṇāni nīlamāṁjiṣṭakāni ca|
haritārūṇa varṇāni mahābhrāṇi cakāśirē||7||

praviśannabhrajālāni niṣpataṁ ca punaḥ punaḥ|
pracchannaśca prakāśaśca candramā iva lakṣyatē||8||

vividhābhraghanāpanna gōcarō dhavaḷāṁbaraḥ|
dr̥śyādr̥śyatanurvīraḥ tadā candrāyatēsmbarē||9||

tār-kṣyayamāṇē gaganē bhabhāsē vāyunandanaḥ|
dārayanmēghabr̥ndāni niṣprataṁ ca punaḥ punaḥ||10||

nadannādēna mahatā mēghasvanamahāsvanaḥ|
pravarān rākṣasān hatvā nāma viśrāvyacātmanaḥ||11||

akulāṁ nagarīṁ kr̥tvā vyathayitvā ca rāvaṇam|
arthayitvā balaṁ ghōraṁ vaidēhīmabhivādya ca||12||

ajagāma mahātējāḥ punarmadhyēna sāgaram|
parvatēndraṁ sunābhaṁ ca samuspr̥śya vīryavān||13||

jyāmukta iva nārācō mahāvēgōsbhyupāgataḥ|
sakiṁcidanusaṁprāptaḥ samālōkya mahāgirim||14||

mahēndraṁ mēghasaṁkāśaṁ nanāda haripuṁgavaḥ|
sa pūrayāmāsa kapirdiśō daśa samantataḥ||15||

nadannādēna mahatā mēghasvanamahāsvanaḥ|
sa taṁ dēśamanuprāptaṁ suhr̥ddarśana lālasā||16||

nanāda hariśārdūlō lāṁgūlaṁ cāpyakampayat|
tasya nānadyamānasya suparṇa caritē pathi||17||

phalatīvāsya ghōṣēṇa gaganaṁ sārkamaṇḍalam|
yētu tatrōttarē tīrē samudrasya mahābalāḥ||18||

pūrvaṁ saṁviṣṭhitāḥ śūrāḥ vāyuputtra didr̥kṣavaḥ|
mahatō vātanunnasya tō yada syēva garjitam||19||

śuśruvustē tadā ghōṣaṁ ūruvēgaṁ hanūmataḥ|
tē dīnamasasaḥ sarvē śuśruvuḥ kānanaukasaḥ||20||

vānarēndrasya nirghōṣaṁ parjanya ninadōpamam|
niśamya nadatō nādaṁ vānarāḥ tē samantataḥ||21||

babhūvurutsukāḥ sarvē suhr̥ddarśana kāṁkṣiṇaḥ|
jāṁbavān sa hariśrēṣṭhaḥ prītisaṁhr̥ṣṭamānasaḥ||22||

upāmantrya harīn sarvān idaṁ vacanamabravīt|
sarvathā kr̥takāryōssau hanumānnātra saṁśayaḥ||23||

na hyā syākr̥takāryasya nāda ēvaṁ vidhō bhavēt|
tasya bāhūruvēgaṁ ca ninādaṁ ca mahātmanaḥ||24||

niśamya harayō hr̥ṣṭāḥ samutpētuḥ tatastataḥ|
tē nagāgrān nagāgrāṇi śikharāt śikharāṇi ca ||25||

prahr̥ṣṭāḥ samapadyanta hanūmantaṁ didr̥kṣavaḥ|
tē prītāḥ pādapāgrēṣu gr̥hyaśākhāḥ suviṣṭitāḥ||26||

vāsāṁ sīva praśākhāśca samāvidhyanta vānarāḥ|
girigahvarasaṁlīnō yathā garjati mārutaḥ||27||

ēvaṁ jagarja balavān hanumān mārutātmajaḥ|
tamabhraghanasaṁkāśa māpatantaṁ mahākapim||28||

dr̥ṣṭvā tē vānarāḥ sarvē tasthuḥ prāṁjalayastadā|
tatastu vēgavāṁ stasya girērgirinibhaḥ kapiḥ||29||

nipapāta mahēndrasya śikharē pādapākulē |
harṣēṇāpūryamāṇōssau ramyē parvata nirjharē||30||

chinnapakṣa ivāsskāśāt papāta dharaṇī dharaḥ|
tatastē prītamanasaḥ sarvē vānarapuṁgavaḥ||31||

hanumantaṁ mahātmānaṁ parivāryōpatasthirē|
parivārya ca tē sarvē parāṁ prīti mupāgatāḥ||32||

prahr̥ṣṭavadanāḥ sarvē tamarōgamupāgatam|
upāyanāni cādāya mūlāni phalāni ca||33||

pratyarcayan hariśrēṣṭaṁ harayō mārutātmajam|
hanumāṁstu gurūn vr̥ddhān jāṁbavatpramukhāṁ stadā||34||

kumāramaṁgadaṁ caiva sōsvandata mahākapiḥ|
sa tābhyāṁ pūjitaḥ pūjyaḥ kapibhiśca prasāditaḥ||35||

dr̥ṣṭā sītēti vikrāntaḥ saṁkṣēpēṇa nyavēdayat|
niṣasāda ca hastēna gr̥hītvā vālinassutam||36||

ramaṇīyē vanōddēśē mahēndrasya girēstadā|
hanumānabravīddr̥ṣṭaḥ tadā tān vānararṣabhān||37||

aśōkavanikāsaṁsthā dr̥ṣṭā sā janakātmajā|
rakṣyamāṇā sughōrābhī rākṣasībhiraninditā||38||

ēkavēṇī dharā bālā rāmadarśana lālasā|
upavāsapariśrāntā jaṭilā malinā kr̥śā||39||

tatō dr̥ṣṭēti vacanaṁ mahārthaṁ amr̥tōpamam|
niśamya mārutēḥ sarvē muditā vānārābhavan||40||

kṣvēḷantyanyē nanadantanyē garjantanyē mahābalāḥ|
cakruḥ kila kilāṁ anyē pratigarjanti cāparē||41||

kēciducchritalāṁgūlāḥ prahr̥ṣṭāḥ kapikuṁjarāḥ|
aṁcitāyutadīrghāṇi lāṁgūlāni pravivadhyuḥ||42||

aparē ca hanūmaṁtaṁ vānarāvāraṇōpamaṁ|
āplutya giriśr̥ṁgēbhyaḥ saṁspr̥śanti sma harṣitāḥ||43||

uktavākyaṁ hanūmantaṁ aṁgadaḥ tam athābravīt|
sarvēṣāṁ harivīrāṇāṁ madhyē vacanamuttamam||44||

sa tvē vīryē na tē kaścitsamō vānara vidyatē|
yadavaplutya vistīrṇaṁ sāgaraṁ punarāgataḥ||45||

ahō svāmini tē bhaktirahō vīryamahō dhr̥tiḥ|
diṣṭyā dr̥ṣṭā tvayā dēvī rāmapatnī yaśasvinī||46||

diṣṭyā tyakṣyati kākut-sthaḥ śōkaṁ sītāviyōgajam|
tatōsjñgadaṁ hanūmantaṁ jāṁbavantaṁ ca vānarāḥ||47||

parivārya pramuditā bhējirē vipulāḥ śilāḥ|
śrōtukāmāḥ samudrasya laṁghanaṁ vānarōttamāḥ||48||

darśanaṁ cāpi laṁkāyāḥ sītāyā rāvaṇasya ca|
tasthuḥ prāṁjalayaḥ sarvē hanumadvadanōnmukhāḥ||49||

tasthau tatrāsjñgadaḥ śrīmānvānarairbahubhirvr̥taḥ|
upāsyamānō vibudhaiḥ dividēvapatiryathā||50||

hanūmatā kīrtimatā yaśasvinā
tathāṁgadē nāṁgadabaddhabāhunā|
mudā tadāsdhyāsitamunnataṁ mahān
mahīdharāgraṁ jvalitaṁ śriyāsbhavat||51||

ityārṣē śrīmadrāmāyaṇē ādikāvyē vālmīkīyē
caturviṁśat sahasrikāyāṁ saṁhitāyām
śrīmatsuṁdarakāṁḍē saptapaṁcāśassargaḥ ||

|| Om tat sat ||